Facts About bhairav kavach Revealed

Wiki Article





पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ



डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।



न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।



नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

कालीपार्श्वस्थितो देवः सर्वदा more info पातु मे मुखे ॥ २३॥

Report this wiki page